मिनी वर्कआउट् इत्यनेन वजनं न्यूनीकरोतु।

in #justshoplife2 years ago

exercise-outside-woman-stock-today-150427-tease.jpg

मिनी वर्कआउट् इत्यनेन वजनं न्यूनीकरोतु।

गृहात् बहिः उत्तरदायित्वस्य अभावेऽपि बहुकालं न दत्त्वा न केवलं स्वं फिट् स्थापयितुं शक्यते, भारः अपि नियन्त्रणे भविष्यति...
यथा नाम सूचयति, मिनी वर्कआउट् इति ५-० मिनिट् यावत् वर्कआउट् सत्रं भवति यत् भवान् कदापि, कुत्रापि कर्तुं शक्नोति।

कुत्रापि कर्तुं शक्नोति। फिटनेस हैबिट जिम के निदेशक असफर ताहिर last. वर्षाणां यावत् जनानां स्वास्थ्याय, फिटनेसाय च कार्यं कुर्वन्। फिटनेस निदेशक फ्रैक असफर ताहिर कहते असफर ताहिर पिछले ॥ वर्षाणां यावत् जनानां स्वास्थ्याय, फिटनेसाय च कार्यं कुर्वन्। फिटनेस-विक्षिप्तः असफर ताहिरः वदति यत्, “यदा महिलाः विवाहानन्तरं वजनं वर्धयितुं आरभन्ते तदा ते तस्मिन् ध्यानं न ददति । यदा कतिपयेषु दिनेषु भारः द्विगुणः भवति तदा ते चिन्तिताः भवन्ति यत् कथं न्यूनीकर्तव्यम् इति। ततः सा आपत्काले २ मासान् यावत् व्यायामशालायां सम्मिलितवती अस्ति। किन्तु एतस्य न किमपि प्रयोजनम्।
unsplash-image-3I2vzcmEpLU.jpg

यदि भवन्तः फिट् स्थातुम् इच्छन्ति तर्हि व्यायामः भवतः आदतिः भवितुम् अर्हति तथा च एतदर्थं बहु धनं व्यययित्वा बहुकालं व्ययितुं आवश्यकं नास्ति। यदि महिलाः बालिकाः च मिनी वर्कआउट् स्वस्य दैनन्दिनं आदतं कुर्वन्ति तर्हि तेषां कदापि मोटापेः सामना न कर्तव्यः भविष्यति।

मिनी वर्कआउट् इत्यस्य विषये वदन् ताहिरः वदति यत्, "लोकाः मन्यन्ते यत् वजनं न्यूनीकर्तुं ४५-६० निमेषपर्यन्तं दीर्घं वर्कआउट् सत्रं कर्तव्यम्, परन्तु अहं भवन्तं वदामि यत् ५ मिनिट् मिनी वर्कआउट् अपि समानरूपेण प्रभावी भवति।लाभकारी भवितुम् अर्हति। विशेषतः महिलानां कृते। यदि दैनिककार्यस्य वा कार्यालयस्य वा समये २ वारं अपि मिनी वर्कआउट् क्रियते तर्हि वजनं न्यूनीकर्तुं, सम्पूर्णं दिवसं सक्रियं तिष्ठतु इत्यादीनि बहु किमपि सर्वाणि कैलोरी दहने सहायकं भवति यत् व्यायामस्य दीर्घसत्रात् श्रेष्ठम् अस्ति।
aug move plank 682x408.jpg

Coin Marketplace

STEEM 0.17
TRX 0.23
JST 0.032
BTC 97356.01
ETH 2746.98
USDT 1.00
SBD 3.00