सरका इण्डिका लिन्
** अशोक (सरका इण्डिका लिन्.) **
अशोकः आयुर्वेदिकः औषधीयः वृक्षः अस्ति, यः वैज्ञानिकतया सरच इण्डिका अथवा सरच असोका इति नाम्ना प्रसिद्धः अस्ति । अनेकौषधगुणसमृद्धत्वात् संस्कृते "अशोक" (निष्कासकम्) इति कथ्यते ।
अशोकवृक्षस्य परिचयः
- परिवारः फबासी
- प्राकृतिक निवासस्थानम्: भारतं, श्रीलङ्का, बाङ्गलादेशः, म्यांमारः च
- पत्राणि: चञ्चलानि, श्यामहरिद्राणि
- पुष्प: नारङ्ग-लालवर्णः, सुगन्धितः
- फल: समतल, दीर्घ आकार
औषधगुण एवं उपयोग
अशोकः आयुर्वेदे सिद्धे यूनानीभेषजेषु च प्रयुज्यते । तस्य नानाभागेषु औषधगुणाः दृश्यन्ते-
१. स्त्रीरोगेषु उपयोगी २.
- स्त्रीणां मासिकधर्मस्य अनियमितता, अतिरक्तस्रावः (मेनोरेजिया) गर्भाशयस्य दुर्बलता च निवारयितुं अशोकस्य वल्कलं सहायकं भवति ।
- अशोकरीष्टा इति विख्यातं आयुर्वेदिकं द्रव्यं, यत् मासिकधर्मविकारेषु हितकरं भवति ।
2. त्वचा एवं रक्त शुद्धिकरण
- अशोकस्य वल्कलस्य पुष्पस्य च त्वक्रोगेषु उपयोगः भवति ।
- रक्तं शुद्धं करोति, त्वचां दीप्तं कर्तुं च साहाय्यं करोति ।
3. उदरविकारेषु लाभप्रदः २.
- पेचिशं, अतिसारं, अपचं च सहायकं भवति ।
- अस्य पुष्पस्य, वल्कलस्य च काचः पाचनं सुधरयति ।
४. हृदयस्वास्थ्यस्य कृते
- अशोकः सामान्यहृदयस्पन्दनं निर्वाहयितुम् सहायकः भवति।
- हृदयं सुदृढं करोति, रक्तसञ्चारं च सुदृढं करोति ।
5. सूजन एवं वेदना निवारक
- अस्य पत्रं वल्कलं च सन्धिवेदना, शोफः, गठिया च भवति ।
- शरीरे जलनम्, सूजनं च न्यूनीकर्तुं साहाय्यं करोति ।
अशोकस्य सेवनं कथं करणीयम्?
- अशोकरिष्ट: स्त्रीणां मासिकधर्मसमस्यानां कृते
- अशोक वल्कल काढ़ा : रक्तस्राव, शोथ, पाचन विकारों के लिए
- अशोकपुष्परस: त्वक्-रक्त-शुद्धिकरणत्वेन
- अशोकपत्रस्य पेस्ट: शोथस्य चर्मरोगाणां च कृते
निगमन
अशोकः बहुउद्देश्यः औषधवृक्षः अस्ति, यः स्त्रीरोगेषु, त्वचा, हृदयं, पाचनसमस्यासु च विशेषतया लाभप्रदः भवति । आयुर्वेदे अस्य अत्यन्तं महत्त्वपूर्णं मन्यते, तस्य समुचितमात्रायां सेवनं स्वास्थ्याय लाभप्रदं भवितुम् अर्हति ।
Sort: Trending
[-]
successgr.with (74) 3 days ago