सरका इण्डिका लिन्

in justshoplife3 days ago (edited)

** अशोक (सरका इण्डिका लिन्.) **

अशोकः आयुर्वेदिकः औषधीयः वृक्षः अस्ति, यः वैज्ञानिकतया सरच इण्डिका अथवा सरच असोका इति नाम्ना प्रसिद्धः अस्ति । अनेकौषधगुणसमृद्धत्वात् संस्कृते "अशोक" (निष्कासकम्) इति कथ्यते ।

345a77a8-491c-4fd5-be0e-0fc1ab09e16d.png

अशोकवृक्षस्य परिचयः

  • परिवारः फबासी
  • प्राकृतिक निवासस्थानम्: भारतं, श्रीलङ्का, बाङ्गलादेशः, म्यांमारः च
  • पत्राणि: चञ्चलानि, श्यामहरिद्राणि
  • पुष्प: नारङ्ग-लालवर्णः, सुगन्धितः
  • फल: समतल, दीर्घ आकार

औषधगुण एवं उपयोग

अशोकः आयुर्वेदे सिद्धे यूनानीभेषजेषु च प्रयुज्यते । तस्य नानाभागेषु औषधगुणाः दृश्यन्ते-

१. स्त्रीरोगेषु उपयोगी २.

  • स्त्रीणां मासिकधर्मस्य अनियमितता, अतिरक्तस्रावः (मेनोरेजिया) गर्भाशयस्य दुर्बलता च निवारयितुं अशोकस्य वल्कलं सहायकं भवति ।
  • अशोकरीष्टा इति विख्यातं आयुर्वेदिकं द्रव्यं, यत् मासिकधर्मविकारेषु हितकरं भवति ।

2. त्वचा एवं रक्त शुद्धिकरण

  • अशोकस्य वल्कलस्य पुष्पस्य च त्वक्रोगेषु उपयोगः भवति ।
  • रक्तं शुद्धं करोति, त्वचां दीप्तं कर्तुं च साहाय्यं करोति ।

3. उदरविकारेषु लाभप्रदः २.

  • पेचिशं, अतिसारं, अपचं च सहायकं भवति ।
  • अस्य पुष्पस्य, वल्कलस्य च काचः पाचनं सुधरयति ।

४. हृदयस्वास्थ्यस्य कृते

  • अशोकः सामान्यहृदयस्पन्दनं निर्वाहयितुम् सहायकः भवति।
  • हृदयं सुदृढं करोति, रक्तसञ्चारं च सुदृढं करोति ।

5. सूजन एवं वेदना निवारक

  • अस्य पत्रं वल्कलं च सन्धिवेदना, शोफः, गठिया च भवति ।
  • शरीरे जलनम्, सूजनं च न्यूनीकर्तुं साहाय्यं करोति ।

अशोकस्य सेवनं कथं करणीयम्?

  1. अशोकरिष्ट: स्त्रीणां मासिकधर्मसमस्यानां कृते
  2. अशोक वल्कल काढ़ा : रक्तस्राव, शोथ, पाचन विकारों के लिए
  3. अशोकपुष्परस: त्वक्-रक्त-शुद्धिकरणत्वेन
  4. अशोकपत्रस्य पेस्ट: शोथस्य चर्मरोगाणां च कृते

निगमन

अशोकः बहुउद्देश्यः औषधवृक्षः अस्ति, यः स्त्रीरोगेषु, त्वचा, हृदयं, पाचनसमस्यासु च विशेषतया लाभप्रदः भवति । आयुर्वेदे अस्य अत्यन्तं महत्त्वपूर्णं मन्यते, तस्य समुचितमात्रायां सेवनं स्वास्थ्याय लाभप्रदं भवितुम् अर्हति ।

Coin Marketplace

STEEM 0.18
TRX 0.25
JST 0.035
BTC 98773.77
ETH 2801.82
SBD 0.64