एश्ले पार्कः स्वस्य वर्कआउट् इत्यस्मात् आरभ्य स्वस्य आत्म-संरक्षण-दिनचर्यायाः

in justshoplife9 days ago

एश्ले पार्कः स्वस्य वर्कआउट् इत्यस्मात् आरभ्य स्वस्य आत्म-संरक्षण-दिनचर्यायाः पुनः आकारं कुर्वती अस्ति । महिलास्वास्थ्यस्य जून २०२३ तमस्य वर्षस्य कवरकथायां पार्क् इत्यनेन प्रकटितं यत् सा अन्तिमेषु वर्षेषु फिटनेसस्य विषये नूतनं दृष्टिकोणं स्वीकृतवती अस्ति । स्वस्य पिलेट्स्-प्रशिक्षकाणां साहाय्येन — ब्रैण्डन् पेरी, यः लॉस एन्जल्सनगरे स्थितः, सारा ब्रूक्सः, यः न्यूयॉर्कनगरे स्थितः अस्ति — सा वजनक्षयात् बलनिर्माणं प्रति स्वस्य ध्यानं स्थानान्तरितवती अस्ति "अहं आडम्बरपूर्णः इति कारणेन व्यक्तिगतसत्रं न करोमि" इति सा अवदत् । "अक्षरशः यतोहि यदि अहं वर्गं गृह्णामि तर्हि अहं वञ्चनस्य उपायं प्राप्स्यामि। यदा कश्चन मया सह एकैकः भवति तदा एतादृशी उत्तमं उत्तरदायित्वं भवति।"
self made
283ab00c-cb71-48fa-b297-90995efc25a2.png

self made
b68c6723-a475-4941-a7cc-313dc0518e45.png

पार्कः अवदत् यत् महामारी तस्याः मानसिकतायां परिवर्तनं प्रेरितवान् यदा फिटनेसस्य विषयः आगच्छति। "अधुना मम कृते वर्कआउट् वजनं न्यूनीकर्तुं न भवति; न तु कैलोरी दहनं" इति सा अवदत्, प्रतिसप्ताहं प्रायः त्रीणि पिलेट्स् सत्राणि करोति इति च अवदत् । "अपि तु यदा अहं बलिष्ठः, अधिकस्नायुः च भवति तदा अहं भेदं अनुभवामि।" अर्थात् सा सकारात्मकरूपेण स्वस्य अवकाशदिनस्य आरम्भार्थं प्रातःकाले व्यायामानां समयनिर्धारणं कर्तुं आनन्दं लभते: "एतत् मम मानसिकदशायाः प्रक्षेपवक्रं परिवर्तयति यतोहि अहं केनचित् प्रकारेण स्वस्य पालनं कृतवान्।

डिसेम्बर् २०२२ तमे वर्षे शेप् इत्यनेन सह साक्षात्कारे पेरी इत्यनेन पूर्वं पार्कस्य पिलेट्स् दिनचर्यायाः विवरणं साझां कृतम्, यस्मिन् हृदयस्य, उपरितनशरीरस्य, निम्नशरीरस्य, कोरकार्यस्य च मिश्रणं भवति "एश्ले इत्ययं पिलेट्स् वर्कआउट् इत्येतत् चुनौतीपूर्णं इच्छति स्म यत्र भवन्तः स्वेदं कृत्वा सिद्धं अनुभवन् गच्छन्ति" इति पेरी अवदत् ।
self made
d05c8403-1c14-4837-b919-96e5bde75282.png

पार्कस्य दिनचर्यायां विशेषतया अङ्गुष्ठस्य नलिका, एकपदस्य तिर्यक् क्रन्च्, रोलिंग् रिवर्स प्लैक्, रोलिंग् पुश-अप, उत्थापितं गदं किक, फुफ्फुस, पार्श्वफलकं, सेतुः, स्क्वाट्स् च सन्ति "अहं सर्वदा तस्याः कथं भवति इति शृणोमि, तदनुसारं तस्याः व्यायामं समायोजयितुं शक्नोमि यत् तस्याः उत्तमं अनुभवं कर्तुं साहाय्यं कर्तुं शक्नोमि" इति पेरी अपि अवदत् । "यतो हि एश्ले युवा, स्वस्थः, शरीरस्य जागरूकता च अस्ति, अतः वयं तस्याः वर्कआउट् अत्यन्तं उन्नतं, चुनौतीपूर्णं च स्थापयितुं समर्थाः अभवम।"

Coin Marketplace

STEEM 0.18
TRX 0.13
JST 0.030
BTC 58269.26
ETH 3067.65
USDT 1.00
SBD 2.25