जनाः विज्ञापनं किमर्थं अवरुद्धयन्ति ?

in justshoplife3 days ago

विज्ञापनं सुरक्षाजोखिमम् अस्ति। तथा सरलम्। ते प्रायः भवतः अनुसरणं कर्तुं उपयुज्यन्ते। यूट्यूब इत्यादिषु बृहत्जालस्थलेषु अपि भवन्तं विज्ञापनं दर्शयितुं असामान्यं न भवति येषु मालवेयरस्य लिङ्कानि सन्ति।

सम्भवतः अधिकं महत्त्वपूर्णं यत् विज्ञापनाः मम ब्राउजिंग् अनुभवाय हानिकारकाः सन्ति। उभयतः राजनैतिकविज्ञापनं द्रष्टुं मम न रोचते। अहं न इच्छामि यत् स्थूलभोजनस्य चित्रणं कृत्वा वा जनाः स्वस्य मलमूत्रस्य विषये कथयन्ति इति विज्ञापनानाम् अधीनः भवितुम् इच्छामि। ईश्वरः जानाति यत् अहं शिशवः द्रष्टुम् न इच्छामि। अहं केवलं तथैव प्रिस्सी अस्मि इति मन्ये।

cf456988-2dee-4088-9085-f338aec40466.png

विज्ञापन अवरोधकाः निःशुल्काः, उपयोगाय सरलाः, अन्तर्जालस्य मम अनुभवस्य महतीं सुधारं च कुर्वन्ति। नरकं, FBI अपि अनुशंसति यत् भवन्तः अद्यकाले एकस्य उपयोगं कुर्वन्तु। ....

किं नैतिकदृष्ट्या AdBlock इत्यस्य उपयोगः गलतः अस्ति?
विश्वासः वा न वा। विज्ञापन-उद्योगः Ad-Block इत्येतत् बहु रोचते । ४१९ घोटालेबाजाः भग्न-आङ्ग्लभाषायाः उपयोगं किमर्थं कुर्वन्ति इति एव तर्कः । वास्तवम्, किं ४१९ घोटालेबाजाः उत्तमं आङ्ग्लभाषां प्रयोक्तुं शक्नुवन्ति, तेषां सन्देशः अधिकैः जनाभिः अवगन्तुं न शक्नुवन्ति वा? आश्चर्यवत् ४१९ घोटालाबाजाः ज्ञातवन्तः यत् दुर्गन्धयुक्ता आङ्ग्लभाषायाः उपयोगेन तेषां लाभः अधिकः भवति, यथा विज्ञापन-अवरोधस्य उपयोगेन उपयोक्तारः विज्ञापनदातृभ्यः अधिकं लाभप्रदाः भवन्ति[१] ।

हुह ? विज्ञापन उद्योगस्य ४१९ घोटालेबाजैः सह किं सम्बन्धः अस्ति? भवन्तः शर्तं स्थापयन्ति यत् एतत् करोति। क्रीडासिद्धान्तस्य दृष्ट्या विज्ञापन-उद्योगस्य ४१९ घोटालानां च मध्ये कोऽपि अन्तरः नास्ति । उभौ अपि अस्मिन् सिद्धान्ते कार्यं कुर्वतः यत् यथासंभवं अधिकाधिकजनानाम् कृते "प्रलोभनं" प्रसारयित्वा भवन्तः केचन जनाः प्रलोभनं गृह्णन्ति इति संभावनां वर्धयन्ति, तेषु केभ्यः अपि "हुक्" कर्तुं शक्नुवन्ति ४१९ घोटालानां सन्दर्भे प्रलोभनं भग्न-आङ्ग्लभाषायां वर्णितस्य अपारधनस्य प्रतिज्ञा अस्ति, हुकः च घोटाला एव । विज्ञापनस्य सन्दर्भे प्रलोभनम् एव लसत् विज्ञापनम्; हुकः विज्ञापनस्य क्लिक्, अन्ते च विक्रयः ।

अतः, भवान् पृच्छति, ते किमर्थं इच्छन्ति यत् भवान् तेषां विज्ञापनं अवरुद्धं करोतु/दुष्टाङ्ग्लभाषायाः उपयोगं करोतु? किमर्थं ते प्रलोभनं यथासंभवं जनानां समीपं गन्तुं निवारयितुम् इच्छन्ति? समस्या अस्ति यत् प्रलोभनस्य प्रेषणार्थं व्ययः भवति। विज्ञापनदात्रेण विज्ञापनं दर्शयितुं जालपुटे दातव्यं भवति। ते तेभ्यः अतीव अल्पं धनं ददति, परन्तु यदा भवान् प्रतिदिनं कोटिकोटिविज्ञापनं दर्शयति तदा ते व्ययः योगं कुर्वन्ति। विज्ञापन-उद्योगे मध्यमपुरुषाः भवन्तः विज्ञापनं क्लिक् कृत्वा स्वधनं पुनः प्राप्नुवन्ति, विज्ञापनदाता च भवन्तः क्रयणं कुर्वन् धनं अर्जयन्ति ।

अतः, वास्तवतः, विज्ञापनदाता यत् कर्तुम् इच्छति तत् क्लिक्-टू-व्यू अनुपातं अधिकतमं करणीयम् । दृश्यानां कृते तेषां धनं व्ययितम्। क्लिक् कृत्वा तेषां धनं भवति। क्लिक् अधिकतमं कुर्वन् दृश्यानि न्यूनीकरोतु। अधिकं धनं अर्जयन्तु। सरलं किम् ?

न, न तावत् सरलम्। यतः क्लिक्-टू-व्यू अधिकतमं कर्तुं विज्ञापनदाता भवतः आवश्यकतायाः पूर्वं भवतः किं आवश्यकं इति चिन्तयितुं आवश्यकम् अस्ति । तत् उन्मत्तं कठिनं कार्यम्। तेषां भवतः मनः पठितुं प्रयासः कर्तव्यः भवति। कल्पयतु यदि भवान् क्षुधार्तः आसीत्, तथा च भवान् स्वस्य ब्राउजर् उद्घाटितवान्, अपि च पिज्जा-वितरणस्य विज्ञापनं बहिः पोप् कृतवान्... भवान् तत् क्लिक् कर्तुं बहु अधिकं सम्भावना अस्ति, किम्? सः एव विज्ञापनदातुः स्वप्नः! परन्तु समस्या अस्ति यत् विज्ञापनदाता भवतः मनः पठितुं न शक्नोति। अतः, यत् करोति तत् अनुमानं कर्तुं भवतः विषये सर्वं अवलोकयितुं प्रयतते। मध्याह्नभोजनसमये अधिकानि खाद्यविज्ञापनानि दर्शयितुं इत्यादीनां रणनीतीनां उपयोगं कर्तुं शक्नोति। अथवा भवन्तः किं अन्विष्यन्ति इति ज्ञातुं भवतः अन्वेषण-इतिहासस्य अनुसरणं कुर्वन्ति । भवन्तः कालमेव डिल्डो इत्यस्य कृते गुगलं कृतवन्तः। अद्य भवतः सम्भवतः स्नेहनस्य आवश्यकता अस्ति। अत्र lube इत्यस्य विज्ञापनम् अस्ति। दक्षिणः? परिहासः? नहि?

ततः विज्ञापनैः पूर्णतया क्लिष्टः उपयोक्ता अस्ति। सः/सः कदापि विज्ञापनं क्लिक् न करिष्यति। सः/सः कदापि तत् न पश्यति। तथा च यदि विज्ञापनं तस्य/तस्याः ध्यानं आकर्षयितुं प्रयतते, तर्हि सः/सः सामाजिकमाध्यमेषु सर्वेभ्यः स्वज्ञातेभ्यः शिकायतुं शक्नोति यत् कोऽपि भवता विक्रयमाणं उत्पादं क्रेतुं न इच्छति, अथवा भवतः आतिथ्यं कुर्वन्ती जालपुटं गन्तुं न इच्छति विज्ञापनं। जनसंख्यायाः एकः निश्चितः खण्डः अस्ति यः प्रतिशोधं कृत्वा विज्ञापनं द्वेष्टि । यदि भवन्तः तान् विज्ञापनं दर्शयन्ति तर्हि भवन्तः धनस्य हानिम् अनुभवन्ति।

इदानीं, यदि केवलं कश्चन उपायः आसीत् यत् एतेषां जनानां विज्ञापनवैरिणः विज्ञापनात् बहिः गन्तुं अनुमतिं ददाति स्म... तर्हि सर्वेषां कृते महत् कार्यं करिष्यति, किम्? ते न कष्टं प्राप्नुवन्ति; विज्ञापनदातारः तेषु दृश्यानि अपव्यययन्ति, नकारात्मकप्रचारं च न सृजन्ति। समस्या अस्ति यत् एतादृशः उपयोक्ता अपि विज्ञापनात् बहिः गन्तुं कुत्रचित् पञ्जीकरणं कर्तुं तीव्ररूपेण आक्षेपं कर्तुं गच्छति। भवतः अभिप्रायः अस्ति यत् कष्टप्रदं विज्ञापनं स्थगयतु, मया भवतः मम विषये सूचना दातव्या, मम ब्राउजर् मध्ये कुकी अपि स्थापयितव्या। किं त्वं मां मजाकं करोषि ?

तावत्पर्यन्तं अत्र AdBlock आगच्छति! न केवलं शत्रुप्रयोक्तृभ्यः विज्ञापनात् बहिः गन्तुं अनुमतिं ददाति, अपितु वैरिणः उपयोक्तारः येषां जनानां सह परिचयं कुर्वन्ति तेषां एव डिजाइनं कृतम् अस्ति, अतः तेषां तस्य उपयोगेन उत्तमं भावः भवितुं अधिकं सम्भावना वर्तते। यदा भवतः शपथप्राप्तः शत्रुः किमपि करोति यत् भवतः पक्षे कार्यं करोति तदा भवतः कृते महत् विजयः भवति।

४१९ घोटालानां विषये अपि तथैव अस्ति। यः सामान्यः उपयोक्ता दुर्गन्धेन आङ्ग्लभाषायां क्लिष्टः भवति सः अपि घोटालस्य गन्धं प्राप्तुं शक्नोति। ४१९ घोटालाबाजाः तादृशं व्यक्तिं अन्विषन्ति यः दुर्गन्धयुक्ताङ्ग्लभाषायाः विश्लेषणस्य असुविधां सहितुं इच्छति, यतः ते जानन्ति यत् अयं व्यक्तिः लोभी वा पर्याप्तं संवेदनशीलः वा अस्ति। दुष्टा आङ्ग्लभाषा वैरस्य विरुद्धं छानकरूपेण कार्यं करोति यथा विज्ञापन-खण्डः वैरस्य विरुद्धं छानकरूपेण कार्यं करोति।

Coin Marketplace

STEEM 0.18
TRX 0.13
JST 0.029
BTC 57659.57
ETH 3030.07
USDT 1.00
SBD 2.26