मोरिंगा ओलेइफेरा* इति नाम्ना प्रसिद्धः मोरिङ्गा आफ्रिका-एशिया-देशयोः

in justshoplife13 days ago

वैज्ञानिकतया मोरिंगा ओलेइफेरा इति नाम्ना प्रसिद्धः मोरिङ्गा आफ्रिका-एशिया-देशयोः केषुचित् भागेषु स्थितः द्रुतगत्या वर्धमानः, अनावृष्टिप्रतिरोधी वृक्षः अस्ति । प्रायः "चमत्कारवृक्षः" अथवा "ढोलवृक्षः" इति उच्यते, पारम्परिकचिकित्सायां, पाककलायां, पोषणस्य स्रोतरूपेण च सहस्रवर्षेभ्यः अस्य उपयोगः भवति वृक्षस्य पत्रफलीतः बीजपुष्पपर्यन्तं प्रत्येकं भागं हितकरगुणं भवति ।

90a6294b-9909-4cfa-b06b-ba355315898b.png

मोरिंगा का पोषण मूल्य

मोरिङ्गा अविश्वसनीयरूपेण पोषकद्रव्यसघनः अस्ति, यत्र पत्राणि सेवनार्थं सर्वाधिकं प्रयुक्तानि भागाः सन्ति । पत्राणि नवीनं, चूर्णं, चायरूपेण वा खादितुं शक्यन्ते ।

  • विटामिन एवं खनिज: १.

  • विटामिन ए: स्वस्थदृष्टिः, त्वचा, प्रतिरक्षाकार्यं च निर्वाहयितुं सहायकं भवति।

  • विटामिन सी: प्रतिरक्षातन्त्रस्य समर्थनं करोति, शरीरे लोहं अवशोषयितुं साहाय्यं करोति, त्वचास्वास्थ्यस्य कृते कोलेजनस्य निर्माणे च सहायकं भवति।

  • विटामिन ई: एकस्य शक्तिशाली एण्टीऑक्सिडेण्ट् इत्यस्य कार्यं करोति, कोशिकानां आक्सीडेटिव तनावात्, वृद्धावस्थायाः च रक्षणं करोति।

  • कैल्शियम: अस्थिस्वास्थ्यस्य, मांसपेशीनां कार्यस्य, तंत्रिकासंचरणस्य च कृते अत्यावश्यकम्।

  • पोटेशियम: हृदयस्वास्थ्यं, मांसपेशीकार्यं, द्रवसन्तुलनं च समर्थयति।

  • लोह: रक्तकोशिकानां उत्पादनार्थं सम्पूर्णशरीरे प्राणवायुपरिवहनार्थं च महत्त्वपूर्णम्।

  • प्रोटीन एवं अमीनो अम्ल: .

  • मोरिङ्गापत्रेषु प्रायः ९ आवश्यकाः अमीनो अम्लाः (प्रोटीनस्य निर्माणखण्डाः) सन्ति, येन एतत् प्रोटीनस्य सम्पूर्णं स्रोतः भवति ।

  • एण्टीऑक्सीडेंट: .

  • क्वेरसेटिन्: एकः फ्लेवोनोइड् यः सूजनं न्यूनीकरोति, हृदयस्य स्वास्थ्यस्य समर्थनं करोति, प्रतिरक्षां च वर्धयति।

  • क्लोरोजेनिक अम्लम्: रक्तशर्करायाः स्तरं नियन्त्रयितुं सहायकं भवति तथा च शोथनिवारकरूपेण कार्यं करोति इति प्रसिद्धम्।

  • बीटा-कैरोटीन: एकं एण्टीऑक्सिडेण्ट् यत् शरीरे विटामिन ए मध्ये परिवर्तते, नेत्रस्वास्थ्यं प्रतिरक्षाकार्यं च समर्थयति।

मोरिंगा के स्वास्थ्य लाभ

मोरिङ्गा इत्यस्य स्वास्थ्यलाभानां विस्तृतसमूहस्य प्रचारः कृतः अस्ति, येषु केचन वैज्ञानिकसंशोधनेन समर्थिताः सन्ति । अत्र अत्यन्तं उल्लेखनीयाः सन्ति- १.

  1. प्रकोपविरोधी गुण: .
  • मोरिङ्गा इत्यस्मिन् प्राकृतिकाः शोथनिवारकाः यौगिकाः सन्ति, यथा आइसोथियोसाइनेट्, ये शरीरे शोथं न्यूनीकर्तुं साहाय्यं कुर्वन्ति । दीर्घकालीनशोथः हृदयरोगः, मधुमेहः, कर्करोगः च इत्यादिभिः अनेकैः रोगैः सह सम्बद्धः अस्ति ।
  • सन्धिवेदना, सूजनं च न्यूनीकृत्य गठिया इत्यादिषु परिस्थितिषु सहायतां कर्तुं शक्नोति।
  1. हृदयस्वास्थ्यं सुधरति: १.
  • कोलेस्टेरोल् नियमनम्: मोरिङ्गा दुष्टकोलेस्टेरोल् (LDL) न्यूनीकरोति तथा च उत्तमकोलेस्टेरोल् (HDL) वर्धयति इति ज्ञातम्, हृदयरोगस्य जोखिमं न्यूनीकर्तुं साहाय्यं करोति।
  • रक्तचाप: मोरिङ्गा इत्यस्य उच्चपोटेशियमसामग्री रक्तचापं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति, समग्रहृदयस्वास्थ्यस्य समर्थनं करोति।
  1. रक्तशर्करा नियमन: .
  • केषुचित् अध्ययनेषु ज्ञातं यत् मोरिङ्गा रक्तशर्करायाः स्तरं न्यूनीकर्तुं शक्नोति। मधुमेहरोगिणां कृते एतत् विशेषतया लाभप्रदं भवति ।
  • अस्मिन् यौगिकाः सन्ति ये शर्करायाः स्पाइकं न्यूनीकर्तुं इन्सुलिनसंवेदनशीलतां च सुधारयितुं साहाय्यं कर्तुं शक्नुवन्ति।
  1. पाचन स्वास्थ्य: .
  • मोरिङ्गा-रोगस्य जीवाणुनाशक-शोथ-विरोधी गुणाः सन्ति, ये पाचनतन्त्रे संक्रमणस्य निवारणे वा चिकित्सायां वा सहायकाः भवितुम् अर्हन्ति ।
  • एतत् तन्तुयुक्तं अपि भवति, येन स्वस्थं पाचनं नियमितं मलप्रवाहं च प्रवर्धयति ।
  1. प्रतिरक्षां वर्धयति: .
  • मोरिङ्गा विटामिन-सी, एण्टीऑक्सिडेण्ट् च समृद्धं भवति, येन रोगप्रतिरोधकशक्तिः सुदृढा भवति ।
  • संक्रमणरोगाणां च विरुद्धं शरीरस्य क्षमतां समर्थयति ।
  1. मस्तिष्कस्य स्वास्थ्यस्य समर्थनं करोति: .
  • मोरिङ्गायां विटामिन-ई-सी-इत्यस्य अधिकसामग्री मस्तिष्कस्य आक्सीडेटिव-तनावात्, आयु-सम्बद्ध-संज्ञानात्मक-क्षयात् च रक्षणाय सहायकं भवति ।
  • अध्ययनेन एतदपि ज्ञायते यत् मोरिङ्गा इत्यस्य अनुकूलजननगुणानां कारणात् मनोदशां सुधारयितुम्, चिन्ता अवसादस्य च लक्षणं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति।
  1. विषहरणप्रभाव: १.
  • मोरिङ्गा इत्यस्य प्राकृतिकविषहरणगुणाः सन्ति, येन शरीरे विषाक्तद्रव्याणां स्वच्छता, यकृत्-स्वास्थ्यं सुदृढं भवति, गुर्दा-कार्यं च सहायकं भवति ।
  • परम्परागतरूपेण यकृत्विकारस्य चिकित्सायाम् अस्य पत्रस्य उपयोगः कृतः अस्ति, केचन अध्ययनाः च सूचयन्ति यत् मोरिङ्गा विषैः यकृत् क्षतिं प्रति रक्षितुं शक्नोति
  1. त्वक् स्वास्थ्यं प्रवर्धयति: .
  • बीजात् प्राप्तं मोरिङ्गा-तैलं आर्द्रीकरणगुणं धारयति, प्रायः त्वचा-संरक्षण-उत्पादेषु तस्य उपयोगः भवति ।
  • अस्य उच्च-एण्टीऑक्सिडेण्ट्-सामग्रीणां कारणात् अस्य वृद्धावस्था-विरोधी प्रभावस्य कृते प्रसिद्धम् अस्ति, यत् त्वचां मुक्तकणक्षतितः रक्षितुं साहाय्यं करोति ।
  1. वजनक्षयस्य समर्थनं करोति: .
  • मोरिङ्गायां कैलोरी न्यूना भवति परन्तु पोषकद्रव्याणि अधिकानि सन्ति, येन वजनं न्यूनीकर्तुं योजनायां महत् परिवर्तनं भवति । अस्य तन्तुसामग्री तृप्तौ सहायकं भवति, येन भवन्तः दीर्घकालं यावत् पूर्णतां अनुभवन्ति ।
  • केचन शोधकार्यं अपि सूचयन्ति यत् मोरिङ्गा शरीरे मेदःसञ्चयः न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति।

मोरिङ्गा के रूप

मोरिङ्गा विविधरूपेण उपलभ्यते, प्रत्येकं स्वकीयं लाभसमूहं प्रददाति:

  • मोरिंगा चूर्ण: .

  • एतत् मोरिङ्गस्य सर्वाधिकं सामान्यं रूपं भवति, मोरिङ्गपत्राणि शोषयित्वा, पिष्ट्वा च सूक्ष्मचूर्णं कृत्वा निर्मितं भवति । पोषकघनयुक्तं भवति, स्मूदी, सूपेषु, भोजने वा सिञ्चितुं शक्यते ।

  • मोरिंगा चाय: .

  • मोरिङ्गा चायं पत्राणि उष्णजले निमज्ज्य निर्मीयते । मृदुः पार्थिवः पेयः अस्ति यत् वनस्पतिस्य पोषकाणां सान्द्रमात्राम् अयच्छति । प्रत्यक्षतया चूर्णं न खादित्वा मोरिङ्गायाः लाभस्य आनन्दं प्राप्तुं महान् उपायः अस्ति ।

  • मोरिंगा तेल: .

  • मोरिङ्गावृक्षस्य बीजात् निष्कासितं मोरिङ्गातैलं जलीकरणं, वृद्धावस्थाविरोधी च गुणैः सौन्दर्यसामग्रीषु सामान्यतया उपयुज्यते स्वास्थ्यस्य प्रवर्धनार्थं त्वचायां, केशेषु, नखेषु वा अस्य उपयोगः कर्तुं शक्यते ।

  • मोरिंगा कैप्सूल/गोली:

  • मोरिङ्गा पूरकरूपेण अपि उपलभ्यते, यत् ये जनाः गच्छन्तीव सेवितुं इच्छन्ति तेषां कृते सुविधाजनकम् अस्ति। एतेषु कैप्सूलेषु सान्द्रं मोरिङ्गाचूर्णं भवति तथा च तत् भवतः दैनन्दिनकार्यक्रमे समावेशयितुं सुलभं मार्गं प्रददति।

  • मोरिंगा बीज: .

  • मोरिङ्गवृक्षस्य बीजानां उपयोगः तेषां तैलस्य कृते भवति, यत् सौन्दर्यप्रसाधन-उद्योगे बहुमानं भवति । तेषां औषधीयगुणाः अपि सन्ति, यथा जलस्य शुद्धिः, शोथस्य चिकित्सा च ।

मोरिङ्गा का प्रयोगः

  • स्मूदीषु: पोषणवृद्ध्यर्थं स्वस्य स्मूदीमध्ये एकचम्मच मोरिंगाचूर्णं योजयन्तु।
  • चायरूपेण: मोरिङ्गापत्राणि उष्णजले खड्गं कृत्वा चायरूपेण पिबन्तु।
  • सूप्स् एण्ड् करीषु: अतिरिक्तस्वादार्थं पोषणार्थं च मोरिङ्गापत्राणि सूप्स्, स्टूस्, अथवा करी इत्यत्र योजयितुं शक्यन्ते।
  • समसामयिकप्रयोग: मॉरिंगातैलं सीधे स्वस्य त्वचायां मॉइस्चराइजिंगार्थं वा वृद्धावस्थायाः लक्षणं न्यूनीकर्तुं वा प्रयोजयन्तु।
  • पाककलायां: मोरिङ्गाचूर्णं सलादेषु, दधिषु, अथवा पक्त्वा द्रव्येषु मिश्रयितुं शक्यते।

मोरिंगा के संभावित दुष्प्रभाव

यद्यपि मोरिङ्गा सामान्यतया अधिकांशजनानां कृते सुरक्षितं भवति तथापि सावधानीपूर्वकं तस्य उपयोगः महत्त्वपूर्णः, विशेषतः बृहत्मात्रायां:

  1. हृदु पाचनविषयाणि: केचन जनाः यदि शीघ्रं मोरिंगाचूर्णस्य अधिकं सेवनं कुर्वन्ति तर्हि उदरस्य व्यथा, प्रफुल्लता, अतिसारः वा अनुभवितुं शक्नुवन्ति। अल्पमात्रायां आरभ्य क्रमेण मात्रां वर्धयितुं सर्वोत्तमम्।

  2. औषधैः सह अन्तरक्रियाः: मोरिङ्गा मधुमेहस्य, उच्चरक्तचापस्य, थाइरॉइड्-स्थितेः वा औषधैः सह अन्तरक्रियां कर्तुं शक्नोति। यदि भवान् औषधं सेवते, स्वस्य दिनचर्यायां मोरिङ्गा-इत्येतत् योजयितुं विचारयति च तर्हि सर्वदा स्वस्य स्वास्थ्यसेवाप्रदातृणां परामर्शं कुर्वन्तु ।

  3. गर्भावस्था: विशेषतः मोरिङ्गाबीजानां गर्भाशयं उत्तेजकं प्रभावः भवितुम् अर्हति अतः गर्भिणीभिः तस्य सेवनं परिहरितव्यम्। मोरिङ्गपत्राणि सामान्यतया गर्भावस्थायां मध्यममात्रायां सुरक्षितानि इति मन्यन्ते, परन्तु वैद्येन सह परामर्शः सर्वदा उत्तमः भवति ।

निगमन

मोरिङ्गा पोषकद्रव्याणां शक्तिकेन्द्रः अस्ति यस्य स्वास्थ्यलाभाः विविधाः सन्ति । इदं भवतः आहारस्य कल्याणस्य च दिनचर्यायां बहुमूल्यं परिवर्तनं भवितुम् अर्हति, भवेत् भवान् स्वस्य रोगप्रतिरोधकशक्तिं वर्धयितुं, स्वस्य रक्तशर्करायाः स्तरं प्रबन्धयितुं, अथवा स्वस्य त्वचां सुधारयितुम् इच्छति वा। तथापि, कस्यापि पूरकस्य इव, तस्य सेवनं मनसि कृत्वा स्वास्थ्यसेवाव्यावसायिकेन सह परामर्शं कर्तुं अत्यावश्यकम्, विशेषतः यदि भवतः पूर्वं विद्यमानाः स्थितिः अस्ति वा औषधं सेवते वा

Coin Marketplace

STEEM 0.17
TRX 0.24
JST 0.034
BTC 96335.91
ETH 2788.63
SBD 0.67