गुडमार् एकः औषधीयः पादपः मुख्यतया भारतीय उपमहाद्वीपे,

in justshoplife2 months ago

गुडमार् एकः औषधीयः पादपः मुख्यतया भारतीय उपमहाद्वीपे, आफ्रिकादेशे अन्येषु केषुचित् उष्णकटिबंधीयक्षेत्रेषु च दृश्यते । अस्य वनस्पतिशास्त्रीयं नाम Gymnema sylvestre अस्ति, अयं पादपः Apocynaceae परिवारस्य अस्ति । अस्य पत्राणि अर्काणि च प्राचीन आयुर्वेदेषु विविधस्वास्थ्यसमस्यानां चिकित्सायाम् उपयुज्यन्ते ।

825860913530923954.png

प्रमुख लक्षण : १.

  1. शर्करानियन्त्रणम्: गुर्मरः “शर्कराविनाशकः” इति अपि ज्ञायते यतः शर्करायाः (ग्लूकोजस्य) अवशोषणं निवारयितुं साहाय्यं करोति । एतत् मधुमेहरोगिणां कृते विशेषतया लाभप्रदं भवितुम् अर्हति । तस्य सेवनेन रक्तशर्करायाः स्तरः न्यूनीकर्तुं शक्यते, इन्सुलिन्-इत्यस्य कार्यं सुदृढं कर्तुं च साहाय्यं करोति ।

  2. एण्टीऑक्सिडेण्ट् इफेक्ट्स्: गुर्मर इत्यत्र एण्टीऑक्सिडेण्ट् गुणाः सन्ति, ये शरीरस्य हानिकारकमुक्तकणानां रक्षणाय सहायकाः भवन्ति। शरीरस्य कोशिकानां क्षतितः रक्षणं करोति तथा च समग्ररूपेण उत्तमं स्वास्थ्यं निर्वाहयितुं साहाय्यं करोति ।

  3. शोथविरोधी तथा रोगाणुरोधी: गुर्मरस्य शोथं न्यूनीकर्तुं संक्रमणं च युद्धं कर्तुं गुणाः अपि सन्ति। शरीरे शोथं न्यूनीकर्तुं साहाय्यं करोति तथा च जीवाणुविषाणुभ्यः रक्षणं करोति ।

  4. पाचनं सुदृढं करोति: गुर्मरस्य सेवनं पाचनं सुदृढं कर्तुं अपि सहायकं भवति। अपचः, गैसः, अन्ये उदरविकाराः च निवारयितुं साहाय्यं करोति ।

  5. वजनक्षयने सहायकः: केषाञ्चन अध्ययनानाम् अनुसारं गुडमारः वजनक्षयने अपि सहायकः भवितुम् अर्हति। शरीरस्य मेदः न्यूनीकर्तुं मांसपेशीनां द्रव्यमानं वर्धयितुं च साहाय्यं करोति ।

उपयुञ्जताम्‌:

गुडमारपत्राणि चायरूपेण, काचरूपेण, चूर्णरूपेण वा सेवितुं शक्यन्ते । अस्य अर्कः अपि उपलभ्यते, यः मधुमेहस्य, वजनक्षयस्य च कृते उपयुज्यते ।

आयुर्वेदे प्रयोगाः : १.

आयुर्वेदे गुडमारस्य मुख्यतया मधुमेहस्य, उदरस्य समस्यायाः, पाचनविकारस्य च चिकित्सायाम् उपयोगः भवति । अस्य पत्रस्य काचः अथवा चूर्णः शरीरे शर्करास्तरस्य नियन्त्रणे अतीव प्रभावी इति मन्यते ।

द्रष्टव्यानि वस्तूनि : १.

गुर्मरस्य अत्यधिकसेवनेन रक्तशर्करायाः स्तरः अत्यधिकं न्यूनीकर्तुं शक्यते, येन हाइपोग्लाइसीमिया (रक्तशर्करायाः न्यूनता) भवति । अतः यदि भवान् मधुमेहस्य औषधानि पूर्वमेव सेवते तर्हि वैद्यस्य परामर्शं कृत्वा एव गुर्मरस्य सेवनं कर्तव्यम्।

अपि च गर्भिणीभिः स्तनपानं कुर्वतीभिः मातृभिः तस्य सेवनात् पूर्वं वैद्यस्य परामर्शः करणीयः ।

यदि भवान् गुर्मरस्य विषये अधिकं ज्ञातुम् इच्छति अथवा कस्यापि विशिष्टस्य उपयोगस्य विषये अधिकं ज्ञातुम् इच्छति तर्हि मां सूचयतु!

Coin Marketplace

STEEM 0.13
TRX 0.24
JST 0.030
BTC 82985.61
ETH 1663.25
USDT 1.00
SBD 0.72