बोस्वेलिया – एक प्रभावी आयुर्वेदिक औषधि

in justshoplife13 hours ago

बोस्वेलिया – एक प्रभावी आयुर्वेदिक औषधि
आमुख
बोस्वेलिया सेराटा, "भारतीय लोबान" अथवा "सलै गुग्गुलु" इति नाम्ना अपि प्रसिद्धः, एकः शक्तिशाली आयुर्वेदिक औषधीयः पादपः अस्ति । विशेषतः सन्धिवेदना, शोथः, श्वसनसमस्याः, त्वक्रोगाः च इति चिकित्सायां वर्षसहस्राणि यावत् अस्य उपयोगः भवति ।

833033599109475960.png

बोस्वेलियावृक्षात् प्राप्तः गुञ्जा (रालः) औषधीयदृष्ट्या अतीव महत्त्वपूर्णः भवति, यस्मिन् बोस्वेलिक अम्लम् इति सक्रिययौगिकाः दृश्यन्ते, ये शोथस्य न्यूनीकरणे सहायकाः भवन्ति

बोस्वेलिया इत्यस्य वनस्पतिविज्ञानस्य परिचयः
लक्षणवर्णनम्
वैज्ञानिक नाम: बोस्वेलिया
अन्ये नाम सलाई गुग्गुलु, भारतीय गन्ध, लोबान
परिवार बोस्वेलिया
उत्पत्तिस्थान भारत, उत्तर आफ्रिका, मध्य पूर्व
उपयोगी भागाः : राल, तैलं, पत्राणि च
बोस्वेलिया के औषधीय गुण
✅ शक्तिशाली एंटी-इन्फ्लेमेटरी – गठिया, सन्धिवेदना, सूजन से राहत प्रदान करता है।
✅ प्राकृतिक वेदनाशामक - पीठ दर्द, घुटने समस्या एवं सिर दर्द के लिए लाभकारी।
✅ श्वसनतन्त्राय लाभप्रदः – दम्मा, ब्रोंकाइटिस तथा शीत-कांसयोः सहायकः भवति ।
✅ पाचनतन्त्रं सुदृढं करोति – अपचः, पेटशोथः, पेटप्रकोपः इत्यादिषु समस्यासु लाभप्रदः ।
✅ त्वचारोगेषु उपयोगी – एक्जिमा, सोरायसिस इत्यादिषु त्वचासंक्रमणेषु लाभप्रदः।
✅ मानसिकस्वास्थ्यं प्रवर्धयति – तनाव, चिन्ता, अवसादं च न्यूनीकर्तुं सहायकम्।
✅ कर्करोगविरोधी गुणाः – केषाञ्चन अध्ययनानाम् अनुसारं कर्करोगकोशिकानां वृद्धिं निरोधयितुं साहाय्यं कर्तुं शक्नोति।

Boswellia इत्यस्य उपयोगः कथं भवति ?
गोलियाः वा कैप्सूलाः – विपण्यां उपलभ्यमानानि पूरकाणि वैद्यस्य परामर्शानुसारं सेवन्तु ।
तैलम् – मालिशार्थं विशेषतः सन्धिवेदनायाः, सूजनस्य च कृते प्रयोगः भवति ।
चूर्णम् - 1⁄2 चम्मचम् मन्दजलेन, मधुना वा क्षीरेण वा सह।
धूप/अगरबत्ती रूपेण – अस्य सुगन्धः मानसिकं शान्तिं ददाति, ध्याने च सहायकं भवति ।
पेस्ट् – त्वक्रोगाणां कृते प्रभावितक्षेत्रे लेपयन्तु ।
बोस्वेलिया तथा गठियारोगे तस्य विशेषप्रभावाः
अस्थिगठियायां वेदना, कठोरता च न्यूनीकरोति ।
रुमेटीइड आर्थराइटिस इत्यस्मिन् सूजनस्य प्रतिरक्षातन्त्रस्य च संतुलनं कर्तुं सहायकम्।
गठियावेदनायाः तत्क्षणं निवृत्तिं प्राप्तुं तैलेन मालिशं कुर्वन्तु।
संभावित दुष्प्रभाव (सावधानी एवं दुष्प्रभाव)
🔸 अस्य अतिरिक्तसेवनेन उदरस्य व्यथा, अतिसारः, उदरेण वा भवति ।
🔸 गर्भिणीः स्तनपानं कुर्वतीः च वैद्यस्य परामर्शं कुर्वन्तु।
🔸 रक्तकृशकं सेवमानाः जनाः सावधानाः भवेयुः।

बोस्वेलिया क्रयणकाले विचारणीयाः विषयाः
✔️ शुद्ध बोस्वेलिया अर्क युक्त उत्पादों ही खरीदें।
✔️ जैविकं प्राकृतिकं च उत्पादं विना किमपि मिलावटं चयनं कुर्वन्तु।
✔️ प्रमाणितब्राण्डेभ्यः एव तैलं, चूर्णं, कैप्सूलं च क्रीणीत।

निगमन
बोस्वेलिया एकः शक्तिशाली आयुर्वेदिकौषधिः अस्ति, यः सन्धिवेदना, शोथः, श्वसनसमस्याः, त्वचारोगाः, मानसिकस्वास्थ्यः च इत्येतयोः कृते अत्यन्तं लाभप्रदः अस्ति । तस्य उपयोगेन समीचीनमात्रायां नियमितरूपेण च स्वास्थ्यं सुदृढं कर्तुं शक्यते।

Coin Marketplace

STEEM 0.18
TRX 0.24
JST 0.034
BTC 96580.26
ETH 2763.74
SBD 0.66