हरिताकी** (टर्मिनलिया चेबुला) आयुर्वेदस्य एकः

in justshoplife15 days ago

हरिताकी (टर्मिनलिया चेबुला) आयुर्वेदस्य एकः महत्त्वपूर्णः पादपः अस्ति, यस्य स्वास्थ्यलाभानां विस्तृतपरिधिकारणात् प्रायः "औषधानां राजा" इति उच्यते एशियायाः विशेषतः भारतस्य उष्णकटिबंधीय-उपोष्णकटिबंधीय-प्रदेशयोः मूलनिवासी अयं पर्णपाती वृक्षः अस्ति, अस्य फलस्य पारम्परिक-आयुर्वेद-चिकित्सायां बहुधा उपयोगः भवति

827729400398229032.png

अत्र हरिताकी इत्यस्य केचन प्रमुखाः पक्षाः सन्ति- १.

स्वास्थ्य लाभ: .

  1. पाचनस्वास्थ्य: हरिताकी पाचनसंतुलनं कर्तुं नियमितमलप्रवाहं च प्रवर्तयितुं च प्रसिद्धा अस्ति। प्रायः कब्जस्य, प्रकोपस्य, अपचस्य च प्राकृतिकचिकित्सारूपेण उपयुज्यते ।

  2. विषहरण: हरिताकी आयुर्वेदे शक्तिशाली विषहरणकर्ता मन्यते। विषाणि निष्कास्य यकृत्-वृक्कयोः सम्यक् कार्यं प्रवर्धयित्वा शरीरस्य शुद्धौ सहायकं भवति ।

  3. एण्टीऑक्सिडेण्ट् गुणाः: हरिताकी इत्यस्य फलं एण्टीऑक्सिडेण्ट्-युक्तं भवति, यत् शरीरस्य आक्सीडेटिव-तनावात्, मुक्तकणानां कारणेन कोशिकीयक्षतितः च रक्षितुं सहायकं भवति

  4. प्रतिरक्षातन्त्रस्य समर्थनम्: हरिताकी रोगप्रतिरोधकशक्तिं सुदृढां करोति, संक्रमणरोगाणां च विरुद्धं शरीरस्य क्षमतां वर्धयति इति विश्वासः अस्ति

  5. शोथनिवारक: अस्य शोथनिवारकगुणाः सन्ति, येन गठिया वा शरीरे सामान्यशोथः इत्यादिषु रोगेषु उपयोगी भवति।

  6. संज्ञानात्मकं कार्यम्: हरिताकी मानसिकस्पष्टता, ध्यान, स्मृति च कृते अपि लाभप्रदं मन्यते। प्रायः मस्तिष्कस्य स्वास्थ्यस्य समर्थनाय, तनावस्य न्यूनीकरणाय च अस्य उपयोगः भवति ।

पारम्परिक प्रयोग: १.

  • च्यवनप्रश: आयुर्वेदिकस्य प्रसिद्धस्य टॉनिकस्य च्यवनप्रशस्य मुख्यसामग्रीषु अन्यतमं हरिताकी अस्ति, यत् दीर्घायुः, जीवनशक्तिं च प्रवर्धयति इति विश्वासः अस्ति।
  • त्रिफला: हरिताकी त्रिफला इत्यस्य प्रमुखा घटका अस्ति, यत् आयुर्वेदिकं प्रसिद्धं सूत्रं भवति यत् आम्ला (भारतीयगूजबेरी) तथा बिभितकी इत्यनेन सह संयोजयति। त्रिफला पाचन-विषहरण-लाभानां कृते बहुमान्यः अस्ति ।

उपभोग के रूप: .

  • चूर्ण: हरिताकी चूर्णं उष्णजलेन वा मधुना वा मिश्रयित्वा पूरकरूपेण सेवितुं शक्यते।
  • कैप्सूल/गोली: हरिताकी कैप्सूलरूपेण अथवा गोलीरूपेण अपि सुलभतया सेवनार्थं उपलभ्यते।
  • अर्काः रसाः च: केचन जनाः सान्द्रार्कस्य अथवा रसस्य रूपेण हरिताकी सेवनं प्राधान्येन पश्यन्ति।

दुष्प्रभाव एवं सावधानियां:

यद्यपि हरिताकी सामान्यतया अधिकांशजनानां कृते समुचितप्रयोगे सुरक्षिता भवति तथापि अधिकसेवनेन वा दीर्घकालं यावत् प्रयोगेन निर्जलीकरणं वा शिथिलमलं वा भवितुम् अर्हति विशेषतः यदि भवान् गर्भवती अस्ति, स्तनपानं करोति, औषधानि सेवते वा तर्हि तस्य उपयोगात् पूर्वं आयुर्वेदचिकित्सकेन वा स्वास्थ्यसेवाप्रदातृणा वा सह परामर्शं कर्तुं सर्वदा सर्वोत्तमम्।

हरिताकी इत्यस्य उपयोगः कथं करणीयः, अथवा विशिष्टस्य स्थितिः कृते तस्य सम्भाव्यलाभाः इति विषये अधिकानि सूचनानि इच्छन्ति वा?

Coin Marketplace

STEEM 0.17
TRX 0.24
JST 0.034
BTC 96335.91
ETH 2788.63
SBD 0.67