🔸 बोस्वेलिया (शल्लकी) - आयुर्वेदस्य अनुपम औषधि

in justshoplife28 days ago

संस्कृत में:
🔸 बोस्वेलिया (शल्लकी) - आयुर्वेदस्य अनुपम औषधि

परिचयः:
शल्लकी इत्येतत् एकं प्रसिद्धं आयुर्वेदीयं औषधीयं वृक्षमस्ति। अस्य गोंदः (रालः) बहु चिकित्सकीयगुणैः युक्तः अस्ति। अयं विशेषतः संयुक्तरोगः (गठिया), शोथः (सूजन), श्वसनरोगः, पाचनसमस्या, तथा मानसिकसन्तुलनम् इत्यादिषु लाभप्रदः अस्ति।

839672905584402316.png

औषधीयगुणाः:
✅ १. संधिरोगशमनम् – शल्लकी शोथनाशकः अस्ति, यः गठिया इत्यस्मिन् उपयोगी।
✅ २. शोथहरः – शरीरस्य शोथं निवारयति।
✅ ३. अग्निवर्धनः – पाचनशक्तिं सुधारयति, उदररोगेषु लाभकरः।
✅ ४. श्वसनसमस्यासु हितकरः – अस्थमा, कासरोगेषु सहायकः।
✅ ५. मानसिकसंतुलनम् – चिंता, तनाव, निद्रानाशं च शमयति।
✅ ६. त्वचारोगेषु उपयोगी – एक्जिमा, सोरायसिस आदि रोगेषु हितकरः।
✅ ७. कैंसरहरः – कर्कटरोगनाशाय संभावितम्।

सेवनविधिः:
🔹 चूर्णम् : अर्ध-चम्मचं शीतोदकेन वा मधुना सह।
🔹 गोलिका : चिकित्सकस्य निर्दिष्टमात्रया।
🔹 तेलम् : पीडायुक्ते स्थाने मर्दनार्थं।
🔹 कषायः : उष्णजलेन सिद्धं पानार्थं।

सावधानताः:
⚠️ गर्भिण्याः स्तन्यपायिनी वा महिलाः चिकित्सकेन परामर्शं कुर्वन्तु।
⚠️ अधिकमात्रया सेवनं वरं नास्ति।

निष्कर्षः:
शल्लकी एकं प्रभावशाली आयुर्वेदीयं औषधं अस्ति, यत् संयुक्तरोगः, शोथः, श्वसनरोगः, पाचनसमस्या, त्वचारोगः, तथा मानसिकस्वास्थ्यं इत्यादिषु उपयोगी अस्ति।

Coin Marketplace

STEEM 0.12
TRX 0.23
JST 0.029
BTC 77739.63
ETH 1484.97
USDT 1.00
SBD 0.68