🔸 बोस्वेलिया (शल्लकी) - आयुर्वेदस्य अनुपम औषधि
संस्कृत में:
🔸 बोस्वेलिया (शल्लकी) - आयुर्वेदस्य अनुपम औषधि
परिचयः:
शल्लकी इत्येतत् एकं प्रसिद्धं आयुर्वेदीयं औषधीयं वृक्षमस्ति। अस्य गोंदः (रालः) बहु चिकित्सकीयगुणैः युक्तः अस्ति। अयं विशेषतः संयुक्तरोगः (गठिया), शोथः (सूजन), श्वसनरोगः, पाचनसमस्या, तथा मानसिकसन्तुलनम् इत्यादिषु लाभप्रदः अस्ति।
औषधीयगुणाः:
✅ १. संधिरोगशमनम् – शल्लकी शोथनाशकः अस्ति, यः गठिया इत्यस्मिन् उपयोगी।
✅ २. शोथहरः – शरीरस्य शोथं निवारयति।
✅ ३. अग्निवर्धनः – पाचनशक्तिं सुधारयति, उदररोगेषु लाभकरः।
✅ ४. श्वसनसमस्यासु हितकरः – अस्थमा, कासरोगेषु सहायकः।
✅ ५. मानसिकसंतुलनम् – चिंता, तनाव, निद्रानाशं च शमयति।
✅ ६. त्वचारोगेषु उपयोगी – एक्जिमा, सोरायसिस आदि रोगेषु हितकरः।
✅ ७. कैंसरहरः – कर्कटरोगनाशाय संभावितम्।
सेवनविधिः:
🔹 चूर्णम् : अर्ध-चम्मचं शीतोदकेन वा मधुना सह।
🔹 गोलिका : चिकित्सकस्य निर्दिष्टमात्रया।
🔹 तेलम् : पीडायुक्ते स्थाने मर्दनार्थं।
🔹 कषायः : उष्णजलेन सिद्धं पानार्थं।
सावधानताः:
⚠️ गर्भिण्याः स्तन्यपायिनी वा महिलाः चिकित्सकेन परामर्शं कुर्वन्तु।
⚠️ अधिकमात्रया सेवनं वरं नास्ति।
निष्कर्षः:
शल्लकी एकं प्रभावशाली आयुर्वेदीयं औषधं अस्ति, यत् संयुक्तरोगः, शोथः, श्वसनरोगः, पाचनसमस्या, त्वचारोगः, तथा मानसिकस्वास्थ्यं इत्यादिषु उपयोगी अस्ति।